Declension table of ?agretana

Deva

MasculineSingularDualPlural
Nominativeagretanaḥ agretanau agretanāḥ
Vocativeagretana agretanau agretanāḥ
Accusativeagretanam agretanau agretanān
Instrumentalagretanena agretanābhyām agretanaiḥ agretanebhiḥ
Dativeagretanāya agretanābhyām agretanebhyaḥ
Ablativeagretanāt agretanābhyām agretanebhyaḥ
Genitiveagretanasya agretanayoḥ agretanānām
Locativeagretane agretanayoḥ agretaneṣu

Compound agretana -

Adverb -agretanam -agretanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria