Declension table of ?agredidhiṣu

Deva

MasculineSingularDualPlural
Nominativeagredidhiṣuḥ agredidhiṣū agredidhiṣavaḥ
Vocativeagredidhiṣo agredidhiṣū agredidhiṣavaḥ
Accusativeagredidhiṣum agredidhiṣū agredidhiṣūn
Instrumentalagredidhiṣuṇā agredidhiṣubhyām agredidhiṣubhiḥ
Dativeagredidhiṣave agredidhiṣubhyām agredidhiṣubhyaḥ
Ablativeagredidhiṣoḥ agredidhiṣubhyām agredidhiṣubhyaḥ
Genitiveagredidhiṣoḥ agredidhiṣvoḥ agredidhiṣūṇām
Locativeagredidhiṣau agredidhiṣvoḥ agredidhiṣuṣu

Compound agredidhiṣu -

Adverb -agredidhiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria