Declension table of ?agredidhiṣu

Deva

FeminineSingularDualPlural
Nominativeagredidhiṣuḥ agredidhiṣū agredidhiṣavaḥ
Vocativeagredidhiṣo agredidhiṣū agredidhiṣavaḥ
Accusativeagredidhiṣum agredidhiṣū agredidhiṣūḥ
Instrumentalagredidhiṣvā agredidhiṣubhyām agredidhiṣubhiḥ
Dativeagredidhiṣvai agredidhiṣave agredidhiṣubhyām agredidhiṣubhyaḥ
Ablativeagredidhiṣvāḥ agredidhiṣoḥ agredidhiṣubhyām agredidhiṣubhyaḥ
Genitiveagredidhiṣvāḥ agredidhiṣoḥ agredidhiṣvoḥ agredidhiṣūṇām
Locativeagredidhiṣvām agredidhiṣau agredidhiṣvoḥ agredidhiṣuṣu

Compound agredidhiṣu -

Adverb -agredidhiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria