Declension table of ?agredadhus

Deva

MasculineSingularDualPlural
Nominativeagredadhuḥ agredadhuṣau agredadhuṣaḥ
Vocativeagredadhuḥ agredadhuṣau agredadhuṣaḥ
Accusativeagredadhuṣam agredadhuṣau agredadhuṣaḥ
Instrumentalagredadhuṣā agredadhurbhyām agredadhurbhiḥ
Dativeagredadhuṣe agredadhurbhyām agredadhurbhyaḥ
Ablativeagredadhuṣaḥ agredadhurbhyām agredadhurbhyaḥ
Genitiveagredadhuṣaḥ agredadhuṣoḥ agredadhuṣām
Locativeagredadhuṣi agredadhuṣoḥ agredadhuḥṣu

Compound agredadhus -

Adverb -agredadhus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria