Declension table of ?agrebhrū

Deva

MasculineSingularDualPlural
Nominativeagrebhrūḥ agrebhruvau agrebhruvaḥ
Vocativeagrebhrūḥ agrebhru agrebhruvau agrebhruvaḥ
Accusativeagrebhruvam agrebhruvau agrebhruvaḥ
Instrumentalagrebhruvā agrebhrūbhyām agrebhrūbhiḥ
Dativeagrebhruvai agrebhruve agrebhrūbhyām agrebhrūbhyaḥ
Ablativeagrebhruvāḥ agrebhruvaḥ agrebhrūbhyām agrebhrūbhyaḥ
Genitiveagrebhruvāḥ agrebhruvaḥ agrebhruvoḥ agrebhrūṇām agrebhruvām
Locativeagrebhruvi agrebhruvām agrebhruvoḥ agrebhrūṣu

Compound agrebhrū -

Adverb -agrebhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria