Declension table of ?agraśikha

Deva

MasculineSingularDualPlural
Nominativeagraśikhaḥ agraśikhau agraśikhāḥ
Vocativeagraśikha agraśikhau agraśikhāḥ
Accusativeagraśikham agraśikhau agraśikhān
Instrumentalagraśikhena agraśikhābhyām agraśikhaiḥ agraśikhebhiḥ
Dativeagraśikhāya agraśikhābhyām agraśikhebhyaḥ
Ablativeagraśikhāt agraśikhābhyām agraśikhebhyaḥ
Genitiveagraśikhasya agraśikhayoḥ agraśikhānām
Locativeagraśikhe agraśikhayoḥ agraśikheṣu

Compound agraśikha -

Adverb -agraśikham -agraśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria