Declension table of ?agrayāvanā

Deva

FeminineSingularDualPlural
Nominativeagrayāvanā agrayāvane agrayāvanāḥ
Vocativeagrayāvane agrayāvane agrayāvanāḥ
Accusativeagrayāvanām agrayāvane agrayāvanāḥ
Instrumentalagrayāvanayā agrayāvanābhyām agrayāvanābhiḥ
Dativeagrayāvanāyai agrayāvanābhyām agrayāvanābhyaḥ
Ablativeagrayāvanāyāḥ agrayāvanābhyām agrayāvanābhyaḥ
Genitiveagrayāvanāyāḥ agrayāvanayoḥ agrayāvanānām
Locativeagrayāvanāyām agrayāvanayoḥ agrayāvanāsu

Adverb -agrayāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria