Declension table of ?agrayāvan

Deva

NeuterSingularDualPlural
Nominativeagrayāva agrayāvṇī agrayāvaṇī agrayāvāṇi
Vocativeagrayāvan agrayāva agrayāvṇī agrayāvaṇī agrayāvāṇi
Accusativeagrayāva agrayāvṇī agrayāvaṇī agrayāvāṇi
Instrumentalagrayāvṇā agrayāvabhyām agrayāvabhiḥ
Dativeagrayāvṇe agrayāvabhyām agrayāvabhyaḥ
Ablativeagrayāvṇaḥ agrayāvabhyām agrayāvabhyaḥ
Genitiveagrayāvṇaḥ agrayāvṇoḥ agrayāvṇām
Locativeagrayāvṇi agrayāvaṇi agrayāvṇoḥ agrayāvasu

Compound agrayāva -

Adverb -agrayāva -agrayāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria