Declension table of ?agrayāvan

Deva

MasculineSingularDualPlural
Nominativeagrayāvā agrayāvāṇau agrayāvāṇaḥ
Vocativeagrayāvan agrayāvāṇau agrayāvāṇaḥ
Accusativeagrayāvāṇam agrayāvāṇau agrayāvṇaḥ
Instrumentalagrayāvṇā agrayāvabhyām agrayāvabhiḥ
Dativeagrayāvṇe agrayāvabhyām agrayāvabhyaḥ
Ablativeagrayāvṇaḥ agrayāvabhyām agrayāvabhyaḥ
Genitiveagrayāvṇaḥ agrayāvṇoḥ agrayāvṇām
Locativeagrayāvṇi agrayāvaṇi agrayāvṇoḥ agrayāvasu

Compound agrayāva -

Adverb -agrayāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria