Declension table of agravat

Deva

MasculineSingularDualPlural
Nominativeagravān agravantau agravantaḥ
Vocativeagravan agravantau agravantaḥ
Accusativeagravantam agravantau agravataḥ
Instrumentalagravatā agravadbhyām agravadbhiḥ
Dativeagravate agravadbhyām agravadbhyaḥ
Ablativeagravataḥ agravadbhyām agravadbhyaḥ
Genitiveagravataḥ agravatoḥ agravatām
Locativeagravati agravatoḥ agravatsu

Compound agravat -

Adverb -agravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria