Declension table of ?agrataḥsarī

Deva

FeminineSingularDualPlural
Nominativeagrataḥsarī agrataḥsaryau agrataḥsaryaḥ
Vocativeagrataḥsari agrataḥsaryau agrataḥsaryaḥ
Accusativeagrataḥsarīm agrataḥsaryau agrataḥsarīḥ
Instrumentalagrataḥsaryā agrataḥsarībhyām agrataḥsarībhiḥ
Dativeagrataḥsaryai agrataḥsarībhyām agrataḥsarībhyaḥ
Ablativeagrataḥsaryāḥ agrataḥsarībhyām agrataḥsarībhyaḥ
Genitiveagrataḥsaryāḥ agrataḥsaryoḥ agrataḥsarīṇām
Locativeagrataḥsaryām agrataḥsaryoḥ agrataḥsarīṣu

Compound agrataḥsari - agrataḥsarī -

Adverb -agrataḥsari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria