Declension table of ?agrataḥsara

Deva

NeuterSingularDualPlural
Nominativeagrataḥsaram agrataḥsare agrataḥsarāṇi
Vocativeagrataḥsara agrataḥsare agrataḥsarāṇi
Accusativeagrataḥsaram agrataḥsare agrataḥsarāṇi
Instrumentalagrataḥsareṇa agrataḥsarābhyām agrataḥsaraiḥ
Dativeagrataḥsarāya agrataḥsarābhyām agrataḥsarebhyaḥ
Ablativeagrataḥsarāt agrataḥsarābhyām agrataḥsarebhyaḥ
Genitiveagrataḥsarasya agrataḥsarayoḥ agrataḥsarāṇām
Locativeagrataḥsare agrataḥsarayoḥ agrataḥsareṣu

Compound agrataḥsara -

Adverb -agrataḥsaram -agrataḥsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria