Declension table of ?agrastā

Deva

FeminineSingularDualPlural
Nominativeagrastā agraste agrastāḥ
Vocativeagraste agraste agrastāḥ
Accusativeagrastām agraste agrastāḥ
Instrumentalagrastayā agrastābhyām agrastābhiḥ
Dativeagrastāyai agrastābhyām agrastābhyaḥ
Ablativeagrastāyāḥ agrastābhyām agrastābhyaḥ
Genitiveagrastāyāḥ agrastayoḥ agrastānām
Locativeagrastāyām agrastayoḥ agrastāsu

Adverb -agrastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria