Declension table of ?agrasta

Deva

NeuterSingularDualPlural
Nominativeagrastam agraste agrastāni
Vocativeagrasta agraste agrastāni
Accusativeagrastam agraste agrastāni
Instrumentalagrastena agrastābhyām agrastaiḥ
Dativeagrastāya agrastābhyām agrastebhyaḥ
Ablativeagrastāt agrastābhyām agrastebhyaḥ
Genitiveagrastasya agrastayoḥ agrastānām
Locativeagraste agrastayoḥ agrasteṣu

Compound agrasta -

Adverb -agrastam -agrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria