Declension table of ?agrasta

Deva

MasculineSingularDualPlural
Nominativeagrastaḥ agrastau agrastāḥ
Vocativeagrasta agrastau agrastāḥ
Accusativeagrastam agrastau agrastān
Instrumentalagrastena agrastābhyām agrastaiḥ agrastebhiḥ
Dativeagrastāya agrastābhyām agrastebhyaḥ
Ablativeagrastāt agrastābhyām agrastebhyaḥ
Genitiveagrastasya agrastayoḥ agrastānām
Locativeagraste agrastayoḥ agrasteṣu

Compound agrasta -

Adverb -agrastam -agrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria