Declension table of ?agrasandhyā

Deva

FeminineSingularDualPlural
Nominativeagrasandhyā agrasandhye agrasandhyāḥ
Vocativeagrasandhye agrasandhye agrasandhyāḥ
Accusativeagrasandhyām agrasandhye agrasandhyāḥ
Instrumentalagrasandhyayā agrasandhyābhyām agrasandhyābhiḥ
Dativeagrasandhyāyai agrasandhyābhyām agrasandhyābhyaḥ
Ablativeagrasandhyāyāḥ agrasandhyābhyām agrasandhyābhyaḥ
Genitiveagrasandhyāyāḥ agrasandhyayoḥ agrasandhyānām
Locativeagrasandhyāyām agrasandhyayoḥ agrasandhyāsu

Adverb -agrasandhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria