Declension table of ?agrasaṅkhyā

Deva

FeminineSingularDualPlural
Nominativeagrasaṅkhyā agrasaṅkhye agrasaṅkhyāḥ
Vocativeagrasaṅkhye agrasaṅkhye agrasaṅkhyāḥ
Accusativeagrasaṅkhyām agrasaṅkhye agrasaṅkhyāḥ
Instrumentalagrasaṅkhyayā agrasaṅkhyābhyām agrasaṅkhyābhiḥ
Dativeagrasaṅkhyāyai agrasaṅkhyābhyām agrasaṅkhyābhyaḥ
Ablativeagrasaṅkhyāyāḥ agrasaṅkhyābhyām agrasaṅkhyābhyaḥ
Genitiveagrasaṅkhyāyāḥ agrasaṅkhyayoḥ agrasaṅkhyānām
Locativeagrasaṅkhyāyām agrasaṅkhyayoḥ agrasaṅkhyāsu

Adverb -agrasaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria