Declension table of ?agrapraśīrṇa

Deva

NeuterSingularDualPlural
Nominativeagrapraśīrṇam agrapraśīrṇe agrapraśīrṇāni
Vocativeagrapraśīrṇa agrapraśīrṇe agrapraśīrṇāni
Accusativeagrapraśīrṇam agrapraśīrṇe agrapraśīrṇāni
Instrumentalagrapraśīrṇena agrapraśīrṇābhyām agrapraśīrṇaiḥ
Dativeagrapraśīrṇāya agrapraśīrṇābhyām agrapraśīrṇebhyaḥ
Ablativeagrapraśīrṇāt agrapraśīrṇābhyām agrapraśīrṇebhyaḥ
Genitiveagrapraśīrṇasya agrapraśīrṇayoḥ agrapraśīrṇānām
Locativeagrapraśīrṇe agrapraśīrṇayoḥ agrapraśīrṇeṣu

Compound agrapraśīrṇa -

Adverb -agrapraśīrṇam -agrapraśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria