Declension table of ?agrapraśīrṇa

Deva

MasculineSingularDualPlural
Nominativeagrapraśīrṇaḥ agrapraśīrṇau agrapraśīrṇāḥ
Vocativeagrapraśīrṇa agrapraśīrṇau agrapraśīrṇāḥ
Accusativeagrapraśīrṇam agrapraśīrṇau agrapraśīrṇān
Instrumentalagrapraśīrṇena agrapraśīrṇābhyām agrapraśīrṇaiḥ agrapraśīrṇebhiḥ
Dativeagrapraśīrṇāya agrapraśīrṇābhyām agrapraśīrṇebhyaḥ
Ablativeagrapraśīrṇāt agrapraśīrṇābhyām agrapraśīrṇebhyaḥ
Genitiveagrapraśīrṇasya agrapraśīrṇayoḥ agrapraśīrṇānām
Locativeagrapraśīrṇe agrapraśīrṇayoḥ agrapraśīrṇeṣu

Compound agrapraśīrṇa -

Adverb -agrapraśīrṇam -agrapraśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria