Declension table of ?agrapāka

Deva

MasculineSingularDualPlural
Nominativeagrapākaḥ agrapākau agrapākāḥ
Vocativeagrapāka agrapākau agrapākāḥ
Accusativeagrapākam agrapākau agrapākān
Instrumentalagrapākeṇa agrapākābhyām agrapākaiḥ agrapākebhiḥ
Dativeagrapākāya agrapākābhyām agrapākebhyaḥ
Ablativeagrapākāt agrapākābhyām agrapākebhyaḥ
Genitiveagrapākasya agrapākayoḥ agrapākāṇām
Locativeagrapāke agrapākayoḥ agrapākeṣu

Compound agrapāka -

Adverb -agrapākam -agrapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria