Declension table of ?agrapāda

Deva

MasculineSingularDualPlural
Nominativeagrapādaḥ agrapādau agrapādāḥ
Vocativeagrapāda agrapādau agrapādāḥ
Accusativeagrapādam agrapādau agrapādān
Instrumentalagrapādena agrapādābhyām agrapādaiḥ agrapādebhiḥ
Dativeagrapādāya agrapādābhyām agrapādebhyaḥ
Ablativeagrapādāt agrapādābhyām agrapādebhyaḥ
Genitiveagrapādasya agrapādayoḥ agrapādānām
Locativeagrapāde agrapādayoḥ agrapādeṣu

Compound agrapāda -

Adverb -agrapādam -agrapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria