Declension table of ?agranirūpaṇa

Deva

NeuterSingularDualPlural
Nominativeagranirūpaṇam agranirūpaṇe agranirūpaṇāni
Vocativeagranirūpaṇa agranirūpaṇe agranirūpaṇāni
Accusativeagranirūpaṇam agranirūpaṇe agranirūpaṇāni
Instrumentalagranirūpaṇena agranirūpaṇābhyām agranirūpaṇaiḥ
Dativeagranirūpaṇāya agranirūpaṇābhyām agranirūpaṇebhyaḥ
Ablativeagranirūpaṇāt agranirūpaṇābhyām agranirūpaṇebhyaḥ
Genitiveagranirūpaṇasya agranirūpaṇayoḥ agranirūpaṇānām
Locativeagranirūpaṇe agranirūpaṇayoḥ agranirūpaṇeṣu

Compound agranirūpaṇa -

Adverb -agranirūpaṇam -agranirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria