Declension table of ?agramahiṣī

Deva

FeminineSingularDualPlural
Nominativeagramahiṣī agramahiṣyau agramahiṣyaḥ
Vocativeagramahiṣi agramahiṣyau agramahiṣyaḥ
Accusativeagramahiṣīm agramahiṣyau agramahiṣīḥ
Instrumentalagramahiṣyā agramahiṣībhyām agramahiṣībhiḥ
Dativeagramahiṣyai agramahiṣībhyām agramahiṣībhyaḥ
Ablativeagramahiṣyāḥ agramahiṣībhyām agramahiṣībhyaḥ
Genitiveagramahiṣyāḥ agramahiṣyoḥ agramahiṣīṇām
Locativeagramahiṣyām agramahiṣyoḥ agramahiṣīṣu

Compound agramahiṣi - agramahiṣī -

Adverb -agramahiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria