Declension table of ?agramāṃsa

Deva

NeuterSingularDualPlural
Nominativeagramāṃsam agramāṃse agramāṃsāni
Vocativeagramāṃsa agramāṃse agramāṃsāni
Accusativeagramāṃsam agramāṃse agramāṃsāni
Instrumentalagramāṃsena agramāṃsābhyām agramāṃsaiḥ
Dativeagramāṃsāya agramāṃsābhyām agramāṃsebhyaḥ
Ablativeagramāṃsāt agramāṃsābhyām agramāṃsebhyaḥ
Genitiveagramāṃsasya agramāṃsayoḥ agramāṃsānām
Locativeagramāṃse agramāṃsayoḥ agramāṃseṣu

Compound agramāṃsa -

Adverb -agramāṃsam -agramāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria