Declension table of ?agrakāya

Deva

MasculineSingularDualPlural
Nominativeagrakāyaḥ agrakāyau agrakāyāḥ
Vocativeagrakāya agrakāyau agrakāyāḥ
Accusativeagrakāyam agrakāyau agrakāyān
Instrumentalagrakāyeṇa agrakāyābhyām agrakāyaiḥ agrakāyebhiḥ
Dativeagrakāyāya agrakāyābhyām agrakāyebhyaḥ
Ablativeagrakāyāt agrakāyābhyām agrakāyebhyaḥ
Genitiveagrakāyasya agrakāyayoḥ agrakāyāṇām
Locativeagrakāye agrakāyayoḥ agrakāyeṣu

Compound agrakāya -

Adverb -agrakāyam -agrakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria