Declension table of ?agrajihva

Deva

NeuterSingularDualPlural
Nominativeagrajihvam agrajihve agrajihvāni
Vocativeagrajihva agrajihve agrajihvāni
Accusativeagrajihvam agrajihve agrajihvāni
Instrumentalagrajihvena agrajihvābhyām agrajihvaiḥ
Dativeagrajihvāya agrajihvābhyām agrajihvebhyaḥ
Ablativeagrajihvāt agrajihvābhyām agrajihvebhyaḥ
Genitiveagrajihvasya agrajihvayoḥ agrajihvānām
Locativeagrajihve agrajihvayoḥ agrajihveṣu

Compound agrajihva -

Adverb -agrajihvam -agrajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria