Declension table of agrajanman

Deva

MasculineSingularDualPlural
Nominativeagrajanmā agrajanmānau agrajanmānaḥ
Vocativeagrajanman agrajanmānau agrajanmānaḥ
Accusativeagrajanmānam agrajanmānau agrajanmanaḥ
Instrumentalagrajanmanā agrajanmabhyām agrajanmabhiḥ
Dativeagrajanmane agrajanmabhyām agrajanmabhyaḥ
Ablativeagrajanmanaḥ agrajanmabhyām agrajanmabhyaḥ
Genitiveagrajanmanaḥ agrajanmanoḥ agrajanmanām
Locativeagrajanmani agrajanmanoḥ agrajanmasu

Compound agrajanma -

Adverb -agrajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria