Declension table of agrahasta

Deva

MasculineSingularDualPlural
Nominativeagrahastaḥ agrahastau agrahastāḥ
Vocativeagrahasta agrahastau agrahastāḥ
Accusativeagrahastam agrahastau agrahastān
Instrumentalagrahastena agrahastābhyām agrahastaiḥ
Dativeagrahastāya agrahastābhyām agrahastebhyaḥ
Ablativeagrahastāt agrahastābhyām agrahastebhyaḥ
Genitiveagrahastasya agrahastayoḥ agrahastānām
Locativeagrahaste agrahastayoḥ agrahasteṣu

Compound agrahasta -

Adverb -agrahastam -agrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria