Declension table of ?agragrāsikā

Deva

FeminineSingularDualPlural
Nominativeagragrāsikā agragrāsike agragrāsikāḥ
Vocativeagragrāsike agragrāsike agragrāsikāḥ
Accusativeagragrāsikām agragrāsike agragrāsikāḥ
Instrumentalagragrāsikayā agragrāsikābhyām agragrāsikābhiḥ
Dativeagragrāsikāyai agragrāsikābhyām agragrāsikābhyaḥ
Ablativeagragrāsikāyāḥ agragrāsikābhyām agragrāsikābhyaḥ
Genitiveagragrāsikāyāḥ agragrāsikayoḥ agragrāsikānām
Locativeagragrāsikāyām agragrāsikayoḥ agragrāsikāsu

Adverb -agragrāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria