Declension table of ?agragāmin

Deva

NeuterSingularDualPlural
Nominativeagragāmi agragāmiṇī agragāmīṇi
Vocativeagragāmin agragāmi agragāmiṇī agragāmīṇi
Accusativeagragāmi agragāmiṇī agragāmīṇi
Instrumentalagragāmiṇā agragāmibhyām agragāmibhiḥ
Dativeagragāmiṇe agragāmibhyām agragāmibhyaḥ
Ablativeagragāmiṇaḥ agragāmibhyām agragāmibhyaḥ
Genitiveagragāmiṇaḥ agragāmiṇoḥ agragāmiṇām
Locativeagragāmiṇi agragāmiṇoḥ agragāmiṣu

Compound agragāmi -

Adverb -agragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria