Declension table of ?agragāmin

Deva

MasculineSingularDualPlural
Nominativeagragāmī agragāmiṇau agragāmiṇaḥ
Vocativeagragāmin agragāmiṇau agragāmiṇaḥ
Accusativeagragāmiṇam agragāmiṇau agragāmiṇaḥ
Instrumentalagragāmiṇā agragāmibhyām agragāmibhiḥ
Dativeagragāmiṇe agragāmibhyām agragāmibhyaḥ
Ablativeagragāmiṇaḥ agragāmibhyām agragāmibhyaḥ
Genitiveagragāmiṇaḥ agragāmiṇoḥ agragāmiṇām
Locativeagragāmiṇi agragāmiṇoḥ agragāmiṣu

Compound agragāmi -

Adverb -agragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria