Declension table of ?agragaṇya

Deva

NeuterSingularDualPlural
Nominativeagragaṇyam agragaṇye agragaṇyāni
Vocativeagragaṇya agragaṇye agragaṇyāni
Accusativeagragaṇyam agragaṇye agragaṇyāni
Instrumentalagragaṇyena agragaṇyābhyām agragaṇyaiḥ
Dativeagragaṇyāya agragaṇyābhyām agragaṇyebhyaḥ
Ablativeagragaṇyāt agragaṇyābhyām agragaṇyebhyaḥ
Genitiveagragaṇyasya agragaṇyayoḥ agragaṇyānām
Locativeagragaṇye agragaṇyayoḥ agragaṇyeṣu

Compound agragaṇya -

Adverb -agragaṇyam -agragaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria