Declension table of ?agradravasaṃhati

Deva

FeminineSingularDualPlural
Nominativeagradravasaṃhatiḥ agradravasaṃhatī agradravasaṃhatayaḥ
Vocativeagradravasaṃhate agradravasaṃhatī agradravasaṃhatayaḥ
Accusativeagradravasaṃhatim agradravasaṃhatī agradravasaṃhatīḥ
Instrumentalagradravasaṃhatyā agradravasaṃhatibhyām agradravasaṃhatibhiḥ
Dativeagradravasaṃhatyai agradravasaṃhataye agradravasaṃhatibhyām agradravasaṃhatibhyaḥ
Ablativeagradravasaṃhatyāḥ agradravasaṃhateḥ agradravasaṃhatibhyām agradravasaṃhatibhyaḥ
Genitiveagradravasaṃhatyāḥ agradravasaṃhateḥ agradravasaṃhatyoḥ agradravasaṃhatīnām
Locativeagradravasaṃhatyām agradravasaṃhatau agradravasaṃhatyoḥ agradravasaṃhatiṣu

Compound agradravasaṃhati -

Adverb -agradravasaṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria