Declension table of ?agradidhiṣu

Deva

MasculineSingularDualPlural
Nominativeagradidhiṣuḥ agradidhiṣū agradidhiṣavaḥ
Vocativeagradidhiṣo agradidhiṣū agradidhiṣavaḥ
Accusativeagradidhiṣum agradidhiṣū agradidhiṣūn
Instrumentalagradidhiṣuṇā agradidhiṣubhyām agradidhiṣubhiḥ
Dativeagradidhiṣave agradidhiṣubhyām agradidhiṣubhyaḥ
Ablativeagradidhiṣoḥ agradidhiṣubhyām agradidhiṣubhyaḥ
Genitiveagradidhiṣoḥ agradidhiṣvoḥ agradidhiṣūṇām
Locativeagradidhiṣau agradidhiṣvoḥ agradidhiṣuṣu

Compound agradidhiṣu -

Adverb -agradidhiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria