Declension table of ?agradātrī

Deva

FeminineSingularDualPlural
Nominativeagradātrī agradātryau agradātryaḥ
Vocativeagradātri agradātryau agradātryaḥ
Accusativeagradātrīm agradātryau agradātrīḥ
Instrumentalagradātryā agradātrībhyām agradātrībhiḥ
Dativeagradātryai agradātrībhyām agradātrībhyaḥ
Ablativeagradātryāḥ agradātrībhyām agradātrībhyaḥ
Genitiveagradātryāḥ agradātryoḥ agradātrīṇām
Locativeagradātryām agradātryoḥ agradātrīṣu

Compound agradātri - agradātrī -

Adverb -agradātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria