Declension table of ?agradātṛ

Deva

MasculineSingularDualPlural
Nominativeagradātā agradātārau agradātāraḥ
Vocativeagradātaḥ agradātārau agradātāraḥ
Accusativeagradātāram agradātārau agradātṝn
Instrumentalagradātrā agradātṛbhyām agradātṛbhiḥ
Dativeagradātre agradātṛbhyām agradātṛbhyaḥ
Ablativeagradātuḥ agradātṛbhyām agradātṛbhyaḥ
Genitiveagradātuḥ agradātroḥ agradātṝṇām
Locativeagradātari agradātroḥ agradātṛṣu

Compound agradātṛ -

Adverb -agradātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria