Declension table of ?agracchada

Deva

NeuterSingularDualPlural
Nominativeagracchadam agracchade agracchadāni
Vocativeagracchada agracchade agracchadāni
Accusativeagracchadam agracchade agracchadāni
Instrumentalagracchadena agracchadābhyām agracchadaiḥ
Dativeagracchadāya agracchadābhyām agracchadebhyaḥ
Ablativeagracchadāt agracchadābhyām agracchadebhyaḥ
Genitiveagracchadasya agracchadayoḥ agracchadānām
Locativeagracchade agracchadayoḥ agracchadeṣu

Compound agracchada -

Adverb -agracchadam -agracchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria