Declension table of ?agrabhū

Deva

NeuterSingularDualPlural
Nominativeagrabhu agrabhuṇī agrabhūṇi
Vocativeagrabhu agrabhuṇī agrabhūṇi
Accusativeagrabhu agrabhuṇī agrabhūṇi
Instrumentalagrabhuṇā agrabhubhyām agrabhubhiḥ
Dativeagrabhuṇe agrabhubhyām agrabhubhyaḥ
Ablativeagrabhuṇaḥ agrabhubhyām agrabhubhyaḥ
Genitiveagrabhuṇaḥ agrabhuṇoḥ agrabhūṇām
Locativeagrabhuṇi agrabhuṇoḥ agrabhuṣu

Compound agrabhu -

Adverb -agrabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria