Declension table of ?agrabhū

Deva

MasculineSingularDualPlural
Nominativeagrabhūḥ agrabhuvau agrabhuvaḥ
Vocativeagrabhūḥ agrabhu agrabhuvau agrabhuvaḥ
Accusativeagrabhuvam agrabhuvau agrabhuvaḥ
Instrumentalagrabhuvā agrabhūbhyām agrabhūbhiḥ
Dativeagrabhuvai agrabhuve agrabhūbhyām agrabhūbhyaḥ
Ablativeagrabhuvāḥ agrabhuvaḥ agrabhūbhyām agrabhūbhyaḥ
Genitiveagrabhuvāḥ agrabhuvaḥ agrabhuvoḥ agrabhūṇām agrabhuvām
Locativeagrabhuvi agrabhuvām agrabhuvoḥ agrabhūṣu

Compound agrabhū -

Adverb -agrabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria