Declension table of ?agrabhujā

Deva

FeminineSingularDualPlural
Nominativeagrabhujā agrabhuje agrabhujāḥ
Vocativeagrabhuje agrabhuje agrabhujāḥ
Accusativeagrabhujām agrabhuje agrabhujāḥ
Instrumentalagrabhujayā agrabhujābhyām agrabhujābhiḥ
Dativeagrabhujāyai agrabhujābhyām agrabhujābhyaḥ
Ablativeagrabhujāyāḥ agrabhujābhyām agrabhujābhyaḥ
Genitiveagrabhujāyāḥ agrabhujayoḥ agrabhujānām
Locativeagrabhujāyām agrabhujayoḥ agrabhujāsu

Adverb -agrabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria