Declension table of ?agrabhaṇa

Deva

NeuterSingularDualPlural
Nominativeagrabhaṇam agrabhaṇe agrabhaṇāni
Vocativeagrabhaṇa agrabhaṇe agrabhaṇāni
Accusativeagrabhaṇam agrabhaṇe agrabhaṇāni
Instrumentalagrabhaṇena agrabhaṇābhyām agrabhaṇaiḥ
Dativeagrabhaṇāya agrabhaṇābhyām agrabhaṇebhyaḥ
Ablativeagrabhaṇāt agrabhaṇābhyām agrabhaṇebhyaḥ
Genitiveagrabhaṇasya agrabhaṇayoḥ agrabhaṇānām
Locativeagrabhaṇe agrabhaṇayoḥ agrabhaṇeṣu

Compound agrabhaṇa -

Adverb -agrabhaṇam -agrabhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria