Declension table of ?agrabhaṇa

Deva

MasculineSingularDualPlural
Nominativeagrabhaṇaḥ agrabhaṇau agrabhaṇāḥ
Vocativeagrabhaṇa agrabhaṇau agrabhaṇāḥ
Accusativeagrabhaṇam agrabhaṇau agrabhaṇān
Instrumentalagrabhaṇena agrabhaṇābhyām agrabhaṇaiḥ agrabhaṇebhiḥ
Dativeagrabhaṇāya agrabhaṇābhyām agrabhaṇebhyaḥ
Ablativeagrabhaṇāt agrabhaṇābhyām agrabhaṇebhyaḥ
Genitiveagrabhaṇasya agrabhaṇayoḥ agrabhaṇānām
Locativeagrabhaṇe agrabhaṇayoḥ agrabhaṇeṣu

Compound agrabhaṇa -

Adverb -agrabhaṇam -agrabhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria