Declension table of ?agrāsana

Deva

NeuterSingularDualPlural
Nominativeagrāsanam agrāsane agrāsanāni
Vocativeagrāsana agrāsane agrāsanāni
Accusativeagrāsanam agrāsane agrāsanāni
Instrumentalagrāsanena agrāsanābhyām agrāsanaiḥ
Dativeagrāsanāya agrāsanābhyām agrāsanebhyaḥ
Ablativeagrāsanāt agrāsanābhyām agrāsanebhyaḥ
Genitiveagrāsanasya agrāsanayoḥ agrāsanānām
Locativeagrāsane agrāsanayoḥ agrāsaneṣu

Compound agrāsana -

Adverb -agrāsanam -agrāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria