Declension table of ?agrānta

Deva

MasculineSingularDualPlural
Nominativeagrāntaḥ agrāntau agrāntāḥ
Vocativeagrānta agrāntau agrāntāḥ
Accusativeagrāntam agrāntau agrāntān
Instrumentalagrāntena agrāntābhyām agrāntaiḥ agrāntebhiḥ
Dativeagrāntāya agrāntābhyām agrāntebhyaḥ
Ablativeagrāntāt agrāntābhyām agrāntebhyaḥ
Genitiveagrāntasya agrāntayoḥ agrāntānām
Locativeagrānte agrāntayoḥ agrānteṣu

Compound agrānta -

Adverb -agrāntam -agrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria