Declension table of ?agrāmya

Deva

NeuterSingularDualPlural
Nominativeagrāmyam agrāmye agrāmyāṇi
Vocativeagrāmya agrāmye agrāmyāṇi
Accusativeagrāmyam agrāmye agrāmyāṇi
Instrumentalagrāmyeṇa agrāmyābhyām agrāmyaiḥ
Dativeagrāmyāya agrāmyābhyām agrāmyebhyaḥ
Ablativeagrāmyāt agrāmyābhyām agrāmyebhyaḥ
Genitiveagrāmyasya agrāmyayoḥ agrāmyāṇām
Locativeagrāmye agrāmyayoḥ agrāmyeṣu

Compound agrāmya -

Adverb -agrāmyam -agrāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria