Declension table of ?agrāhyakā

Deva

FeminineSingularDualPlural
Nominativeagrāhyakā agrāhyake agrāhyakāḥ
Vocativeagrāhyake agrāhyake agrāhyakāḥ
Accusativeagrāhyakām agrāhyake agrāhyakāḥ
Instrumentalagrāhyakayā agrāhyakābhyām agrāhyakābhiḥ
Dativeagrāhyakāyai agrāhyakābhyām agrāhyakābhyaḥ
Ablativeagrāhyakāyāḥ agrāhyakābhyām agrāhyakābhyaḥ
Genitiveagrāhyakāyāḥ agrāhyakayoḥ agrāhyakāṇām
Locativeagrāhyakāyām agrāhyakayoḥ agrāhyakāsu

Adverb -agrāhyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria