Declension table of ?agrāhyaka

Deva

NeuterSingularDualPlural
Nominativeagrāhyakam agrāhyake agrāhyakāṇi
Vocativeagrāhyaka agrāhyake agrāhyakāṇi
Accusativeagrāhyakam agrāhyake agrāhyakāṇi
Instrumentalagrāhyakeṇa agrāhyakābhyām agrāhyakaiḥ
Dativeagrāhyakāya agrāhyakābhyām agrāhyakebhyaḥ
Ablativeagrāhyakāt agrāhyakābhyām agrāhyakebhyaḥ
Genitiveagrāhyakasya agrāhyakayoḥ agrāhyakāṇām
Locativeagrāhyake agrāhyakayoḥ agrāhyakeṣu

Compound agrāhyaka -

Adverb -agrāhyakam -agrāhyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria