Declension table of ?agrāhyaka

Deva

MasculineSingularDualPlural
Nominativeagrāhyakaḥ agrāhyakau agrāhyakāḥ
Vocativeagrāhyaka agrāhyakau agrāhyakāḥ
Accusativeagrāhyakam agrāhyakau agrāhyakān
Instrumentalagrāhyakeṇa agrāhyakābhyām agrāhyakaiḥ agrāhyakebhiḥ
Dativeagrāhyakāya agrāhyakābhyām agrāhyakebhyaḥ
Ablativeagrāhyakāt agrāhyakābhyām agrāhyakebhyaḥ
Genitiveagrāhyakasya agrāhyakayoḥ agrāhyakāṇām
Locativeagrāhyake agrāhyakayoḥ agrāhyakeṣu

Compound agrāhyaka -

Adverb -agrāhyakam -agrāhyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria