Declension table of ?agrāgrā

Deva

FeminineSingularDualPlural
Nominativeagrāgrā agrāgre agrāgrāḥ
Vocativeagrāgre agrāgre agrāgrāḥ
Accusativeagrāgrām agrāgre agrāgrāḥ
Instrumentalagrāgrayā agrāgrābhyām agrāgrābhiḥ
Dativeagrāgrāyai agrāgrābhyām agrāgrābhyaḥ
Ablativeagrāgrāyāḥ agrāgrābhyām agrāgrābhyaḥ
Genitiveagrāgrāyāḥ agrāgrayoḥ agrāgrāṇām
Locativeagrāgrāyām agrāgrayoḥ agrāgrāsu

Adverb -agrāgram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria