Declension table of ?agrāgra

Deva

MasculineSingularDualPlural
Nominativeagrāgraḥ agrāgrau agrāgrāḥ
Vocativeagrāgra agrāgrau agrāgrāḥ
Accusativeagrāgram agrāgrau agrāgrān
Instrumentalagrāgreṇa agrāgrābhyām agrāgraiḥ agrāgrebhiḥ
Dativeagrāgrāya agrāgrābhyām agrāgrebhyaḥ
Ablativeagrāgrāt agrāgrābhyām agrāgrebhyaḥ
Genitiveagrāgrasya agrāgrayoḥ agrāgrāṇām
Locativeagrāgre agrāgrayoḥ agrāgreṣu

Compound agrāgra -

Adverb -agrāgram -agrāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria